Declension table of vidūṣaka

Deva

NeuterSingularDualPlural
Nominativevidūṣakam vidūṣake vidūṣakāṇi
Vocativevidūṣaka vidūṣake vidūṣakāṇi
Accusativevidūṣakam vidūṣake vidūṣakāṇi
Instrumentalvidūṣakeṇa vidūṣakābhyām vidūṣakaiḥ
Dativevidūṣakāya vidūṣakābhyām vidūṣakebhyaḥ
Ablativevidūṣakāt vidūṣakābhyām vidūṣakebhyaḥ
Genitivevidūṣakasya vidūṣakayoḥ vidūṣakāṇām
Locativevidūṣake vidūṣakayoḥ vidūṣakeṣu

Compound vidūṣaka -

Adverb -vidūṣakam -vidūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria