सुबन्तावली ?विद्रुमतट

Roma

पुमान्एकद्विबहु
प्रथमाविद्रुमतटः विद्रुमतटौ विद्रुमतटाः
सम्बोधनम्विद्रुमतट विद्रुमतटौ विद्रुमतटाः
द्वितीयाविद्रुमतटम् विद्रुमतटौ विद्रुमतटान्
तृतीयाविद्रुमतटेन विद्रुमतटाभ्याम् विद्रुमतटैः विद्रुमतटेभिः
चतुर्थीविद्रुमतटाय विद्रुमतटाभ्याम् विद्रुमतटेभ्यः
पञ्चमीविद्रुमतटात् विद्रुमतटाभ्याम् विद्रुमतटेभ्यः
षष्ठीविद्रुमतटस्य विद्रुमतटयोः विद्रुमतटानाम्
सप्तमीविद्रुमतटे विद्रुमतटयोः विद्रुमतटेषु

समास विद्रुमतट

अव्यय ॰विद्रुमतटम् ॰विद्रुमतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria