Declension table of ?vidrumamayī

Deva

FeminineSingularDualPlural
Nominativevidrumamayī vidrumamayyau vidrumamayyaḥ
Vocativevidrumamayi vidrumamayyau vidrumamayyaḥ
Accusativevidrumamayīm vidrumamayyau vidrumamayīḥ
Instrumentalvidrumamayyā vidrumamayībhyām vidrumamayībhiḥ
Dativevidrumamayyai vidrumamayībhyām vidrumamayībhyaḥ
Ablativevidrumamayyāḥ vidrumamayībhyām vidrumamayībhyaḥ
Genitivevidrumamayyāḥ vidrumamayyoḥ vidrumamayīṇām
Locativevidrumamayyām vidrumamayyoḥ vidrumamayīṣu

Compound vidrumamayi - vidrumamayī -

Adverb -vidrumamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria