सुबन्तावली ?विद्रुमदेहली

Roma

स्त्रीएकद्विबहु
प्रथमाविद्रुमदेहली विद्रुमदेहल्यौ विद्रुमदेहल्यः
सम्बोधनम्विद्रुमदेहलि विद्रुमदेहल्यौ विद्रुमदेहल्यः
द्वितीयाविद्रुमदेहलीम् विद्रुमदेहल्यौ विद्रुमदेहलीः
तृतीयाविद्रुमदेहल्या विद्रुमदेहलीभ्याम् विद्रुमदेहलीभिः
चतुर्थीविद्रुमदेहल्यै विद्रुमदेहलीभ्याम् विद्रुमदेहलीभ्यः
पञ्चमीविद्रुमदेहल्याः विद्रुमदेहलीभ्याम् विद्रुमदेहलीभ्यः
षष्ठीविद्रुमदेहल्याः विद्रुमदेहल्योः विद्रुमदेहलीनाम्
सप्तमीविद्रुमदेहल्याम् विद्रुमदेहल्योः विद्रुमदेहलीषु

समास विद्रुमदेहलि विद्रुमदेहली

अव्यय ॰विद्रुमदेहलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria