सुबन्तावली ?विद्रुमदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाविद्रुमदण्डः विद्रुमदण्डौ विद्रुमदण्डाः
सम्बोधनम्विद्रुमदण्ड विद्रुमदण्डौ विद्रुमदण्डाः
द्वितीयाविद्रुमदण्डम् विद्रुमदण्डौ विद्रुमदण्डान्
तृतीयाविद्रुमदण्डेन विद्रुमदण्डाभ्याम् विद्रुमदण्डैः विद्रुमदण्डेभिः
चतुर्थीविद्रुमदण्डाय विद्रुमदण्डाभ्याम् विद्रुमदण्डेभ्यः
पञ्चमीविद्रुमदण्डात् विद्रुमदण्डाभ्याम् विद्रुमदण्डेभ्यः
षष्ठीविद्रुमदण्डस्य विद्रुमदण्डयोः विद्रुमदण्डानाम्
सप्तमीविद्रुमदण्डे विद्रुमदण्डयोः विद्रुमदण्डेषु

समास विद्रुमदण्ड

अव्यय ॰विद्रुमदण्डम् ॰विद्रुमदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria