Declension table of ?vidivas

Deva

NeuterSingularDualPlural
Nominativevidivat viduṣī vidivāṃsi
Vocativevidivat viduṣī vidivāṃsi
Accusativevidivat viduṣī vidivāṃsi
Instrumentalviduṣā vidivadbhyām vidivadbhiḥ
Dativeviduṣe vidivadbhyām vidivadbhyaḥ
Ablativeviduṣaḥ vidivadbhyām vidivadbhyaḥ
Genitiveviduṣaḥ viduṣoḥ viduṣām
Locativeviduṣi viduṣoḥ vidivatsu

Compound vidivat -

Adverb -vidivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria