Declension table of ?vidivas

Deva

MasculineSingularDualPlural
Nominativevidivān vidivāṃsau vidivāṃsaḥ
Vocativevidivan vidivāṃsau vidivāṃsaḥ
Accusativevidivāṃsam vidivāṃsau viduṣaḥ
Instrumentalviduṣā vidivadbhyām vidivadbhiḥ
Dativeviduṣe vidivadbhyām vidivadbhyaḥ
Ablativeviduṣaḥ vidivadbhyām vidivadbhyaḥ
Genitiveviduṣaḥ viduṣoḥ viduṣām
Locativeviduṣi viduṣoḥ vidivatsu

Compound vidivat -

Adverb -vidivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria