सुबन्तावली ?विदितवेदितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाविदितवेदितव्या विदितवेदितव्ये विदितवेदितव्याः
सम्बोधनम्विदितवेदितव्ये विदितवेदितव्ये विदितवेदितव्याः
द्वितीयाविदितवेदितव्याम् विदितवेदितव्ये विदितवेदितव्याः
तृतीयाविदितवेदितव्यया विदितवेदितव्याभ्याम् विदितवेदितव्याभिः
चतुर्थीविदितवेदितव्यायै विदितवेदितव्याभ्याम् विदितवेदितव्याभ्यः
पञ्चमीविदितवेदितव्यायाः विदितवेदितव्याभ्याम् विदितवेदितव्याभ्यः
षष्ठीविदितवेदितव्यायाः विदितवेदितव्ययोः विदितवेदितव्यानाम्
सप्तमीविदितवेदितव्यायाम् विदितवेदितव्ययोः विदितवेदितव्यासु

अव्यय ॰विदितवेदितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria