Declension table of viditaveditavya

Deva

MasculineSingularDualPlural
Nominativeviditaveditavyaḥ viditaveditavyau viditaveditavyāḥ
Vocativeviditaveditavya viditaveditavyau viditaveditavyāḥ
Accusativeviditaveditavyam viditaveditavyau viditaveditavyān
Instrumentalviditaveditavyena viditaveditavyābhyām viditaveditavyaiḥ viditaveditavyebhiḥ
Dativeviditaveditavyāya viditaveditavyābhyām viditaveditavyebhyaḥ
Ablativeviditaveditavyāt viditaveditavyābhyām viditaveditavyebhyaḥ
Genitiveviditaveditavyasya viditaveditavyayoḥ viditaveditavyānām
Locativeviditaveditavye viditaveditavyayoḥ viditaveditavyeṣu

Compound viditaveditavya -

Adverb -viditaveditavyam -viditaveditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria