Declension table of ?viditavatī

Deva

FeminineSingularDualPlural
Nominativeviditavatī viditavatyau viditavatyaḥ
Vocativeviditavati viditavatyau viditavatyaḥ
Accusativeviditavatīm viditavatyau viditavatīḥ
Instrumentalviditavatyā viditavatībhyām viditavatībhiḥ
Dativeviditavatyai viditavatībhyām viditavatībhyaḥ
Ablativeviditavatyāḥ viditavatībhyām viditavatībhyaḥ
Genitiveviditavatyāḥ viditavatyoḥ viditavatīnām
Locativeviditavatyām viditavatyoḥ viditavatīṣu

Compound viditavati - viditavatī -

Adverb -viditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria