Declension table of ?viditavat

Deva

MasculineSingularDualPlural
Nominativeviditavān viditavantau viditavantaḥ
Vocativeviditavan viditavantau viditavantaḥ
Accusativeviditavantam viditavantau viditavataḥ
Instrumentalviditavatā viditavadbhyām viditavadbhiḥ
Dativeviditavate viditavadbhyām viditavadbhyaḥ
Ablativeviditavataḥ viditavadbhyām viditavadbhyaḥ
Genitiveviditavataḥ viditavatoḥ viditavatām
Locativeviditavati viditavatoḥ viditavatsu

Compound viditavat -

Adverb -viditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria