Declension table of vidita

Deva

MasculineSingularDualPlural
Nominativeviditaḥ viditau viditāḥ
Vocativevidita viditau viditāḥ
Accusativeviditam viditau viditān
Instrumentalviditena viditābhyām viditaiḥ viditebhiḥ
Dativeviditāya viditābhyām viditebhyaḥ
Ablativeviditāt viditābhyām viditebhyaḥ
Genitiveviditasya viditayoḥ viditānām
Locativevidite viditayoḥ viditeṣu

Compound vidita -

Adverb -viditam -viditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria