Declension table of ?vidhyantī

Deva

FeminineSingularDualPlural
Nominativevidhyantī vidhyantyau vidhyantyaḥ
Vocativevidhyanti vidhyantyau vidhyantyaḥ
Accusativevidhyantīm vidhyantyau vidhyantīḥ
Instrumentalvidhyantyā vidhyantībhyām vidhyantībhiḥ
Dativevidhyantyai vidhyantībhyām vidhyantībhyaḥ
Ablativevidhyantyāḥ vidhyantībhyām vidhyantībhyaḥ
Genitivevidhyantyāḥ vidhyantyoḥ vidhyantīnām
Locativevidhyantyām vidhyantyoḥ vidhyantīṣu

Compound vidhyanti - vidhyantī -

Adverb -vidhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria