Declension table of ?vidhyamānā

Deva

FeminineSingularDualPlural
Nominativevidhyamānā vidhyamāne vidhyamānāḥ
Vocativevidhyamāne vidhyamāne vidhyamānāḥ
Accusativevidhyamānām vidhyamāne vidhyamānāḥ
Instrumentalvidhyamānayā vidhyamānābhyām vidhyamānābhiḥ
Dativevidhyamānāyai vidhyamānābhyām vidhyamānābhyaḥ
Ablativevidhyamānāyāḥ vidhyamānābhyām vidhyamānābhyaḥ
Genitivevidhyamānāyāḥ vidhyamānayoḥ vidhyamānānām
Locativevidhyamānāyām vidhyamānayoḥ vidhyamānāsu

Adverb -vidhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria