Declension table of ?vidhyamāna

Deva

NeuterSingularDualPlural
Nominativevidhyamānam vidhyamāne vidhyamānāni
Vocativevidhyamāna vidhyamāne vidhyamānāni
Accusativevidhyamānam vidhyamāne vidhyamānāni
Instrumentalvidhyamānena vidhyamānābhyām vidhyamānaiḥ
Dativevidhyamānāya vidhyamānābhyām vidhyamānebhyaḥ
Ablativevidhyamānāt vidhyamānābhyām vidhyamānebhyaḥ
Genitivevidhyamānasya vidhyamānayoḥ vidhyamānānām
Locativevidhyamāne vidhyamānayoḥ vidhyamāneṣu

Compound vidhyamāna -

Adverb -vidhyamānam -vidhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria