Declension table of ?vidhyamāna

Deva

MasculineSingularDualPlural
Nominativevidhyamānaḥ vidhyamānau vidhyamānāḥ
Vocativevidhyamāna vidhyamānau vidhyamānāḥ
Accusativevidhyamānam vidhyamānau vidhyamānān
Instrumentalvidhyamānena vidhyamānābhyām vidhyamānaiḥ vidhyamānebhiḥ
Dativevidhyamānāya vidhyamānābhyām vidhyamānebhyaḥ
Ablativevidhyamānāt vidhyamānābhyām vidhyamānebhyaḥ
Genitivevidhyamānasya vidhyamānayoḥ vidhyamānānām
Locativevidhyamāne vidhyamānayoḥ vidhyamāneṣu

Compound vidhyamāna -

Adverb -vidhyamānam -vidhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria