Declension table of ?vidhvastatā

Deva

FeminineSingularDualPlural
Nominativevidhvastatā vidhvastate vidhvastatāḥ
Vocativevidhvastate vidhvastate vidhvastatāḥ
Accusativevidhvastatām vidhvastate vidhvastatāḥ
Instrumentalvidhvastatayā vidhvastatābhyām vidhvastatābhiḥ
Dativevidhvastatāyai vidhvastatābhyām vidhvastatābhyaḥ
Ablativevidhvastatāyāḥ vidhvastatābhyām vidhvastatābhyaḥ
Genitivevidhvastatāyāḥ vidhvastatayoḥ vidhvastatānām
Locativevidhvastatāyām vidhvastatayoḥ vidhvastatāsu

Adverb -vidhvastatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria