Declension table of ?vidhvastaparaguṇā

Deva

FeminineSingularDualPlural
Nominativevidhvastaparaguṇā vidhvastaparaguṇe vidhvastaparaguṇāḥ
Vocativevidhvastaparaguṇe vidhvastaparaguṇe vidhvastaparaguṇāḥ
Accusativevidhvastaparaguṇām vidhvastaparaguṇe vidhvastaparaguṇāḥ
Instrumentalvidhvastaparaguṇayā vidhvastaparaguṇābhyām vidhvastaparaguṇābhiḥ
Dativevidhvastaparaguṇāyai vidhvastaparaguṇābhyām vidhvastaparaguṇābhyaḥ
Ablativevidhvastaparaguṇāyāḥ vidhvastaparaguṇābhyām vidhvastaparaguṇābhyaḥ
Genitivevidhvastaparaguṇāyāḥ vidhvastaparaguṇayoḥ vidhvastaparaguṇānām
Locativevidhvastaparaguṇāyām vidhvastaparaguṇayoḥ vidhvastaparaguṇāsu

Adverb -vidhvastaparaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria