सुबन्तावली ?विध्वस्तनगराश्रम

Roma

पुमान्एकद्विबहु
प्रथमाविध्वस्तनगराश्रमः विध्वस्तनगराश्रमौ विध्वस्तनगराश्रमाः
सम्बोधनम्विध्वस्तनगराश्रम विध्वस्तनगराश्रमौ विध्वस्तनगराश्रमाः
द्वितीयाविध्वस्तनगराश्रमम् विध्वस्तनगराश्रमौ विध्वस्तनगराश्रमान्
तृतीयाविध्वस्तनगराश्रमेण विध्वस्तनगराश्रमाभ्याम् विध्वस्तनगराश्रमैः विध्वस्तनगराश्रमेभिः
चतुर्थीविध्वस्तनगराश्रमाय विध्वस्तनगराश्रमाभ्याम् विध्वस्तनगराश्रमेभ्यः
पञ्चमीविध्वस्तनगराश्रमात् विध्वस्तनगराश्रमाभ्याम् विध्वस्तनगराश्रमेभ्यः
षष्ठीविध्वस्तनगराश्रमस्य विध्वस्तनगराश्रमयोः विध्वस्तनगराश्रमाणाम्
सप्तमीविध्वस्तनगराश्रमे विध्वस्तनगराश्रमयोः विध्वस्तनगराश्रमेषु

समास विध्वस्तनगराश्रम

अव्यय ॰विध्वस्तनगराश्रमम् ॰विध्वस्तनगराश्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria