Declension table of ?vidhvastakavacā

Deva

FeminineSingularDualPlural
Nominativevidhvastakavacā vidhvastakavace vidhvastakavacāḥ
Vocativevidhvastakavace vidhvastakavace vidhvastakavacāḥ
Accusativevidhvastakavacām vidhvastakavace vidhvastakavacāḥ
Instrumentalvidhvastakavacayā vidhvastakavacābhyām vidhvastakavacābhiḥ
Dativevidhvastakavacāyai vidhvastakavacābhyām vidhvastakavacābhyaḥ
Ablativevidhvastakavacāyāḥ vidhvastakavacābhyām vidhvastakavacābhyaḥ
Genitivevidhvastakavacāyāḥ vidhvastakavacayoḥ vidhvastakavacānām
Locativevidhvastakavacāyām vidhvastakavacayoḥ vidhvastakavacāsu

Adverb -vidhvastakavacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria