Declension table of vidhvasta

Deva

NeuterSingularDualPlural
Nominativevidhvastam vidhvaste vidhvastāni
Vocativevidhvasta vidhvaste vidhvastāni
Accusativevidhvastam vidhvaste vidhvastāni
Instrumentalvidhvastena vidhvastābhyām vidhvastaiḥ
Dativevidhvastāya vidhvastābhyām vidhvastebhyaḥ
Ablativevidhvastāt vidhvastābhyām vidhvastebhyaḥ
Genitivevidhvastasya vidhvastayoḥ vidhvastānām
Locativevidhvaste vidhvastayoḥ vidhvasteṣu

Compound vidhvasta -

Adverb -vidhvastam -vidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria