Declension table of ?vidhvaṃsitā

Deva

FeminineSingularDualPlural
Nominativevidhvaṃsitā vidhvaṃsite vidhvaṃsitāḥ
Vocativevidhvaṃsite vidhvaṃsite vidhvaṃsitāḥ
Accusativevidhvaṃsitām vidhvaṃsite vidhvaṃsitāḥ
Instrumentalvidhvaṃsitayā vidhvaṃsitābhyām vidhvaṃsitābhiḥ
Dativevidhvaṃsitāyai vidhvaṃsitābhyām vidhvaṃsitābhyaḥ
Ablativevidhvaṃsitāyāḥ vidhvaṃsitābhyām vidhvaṃsitābhyaḥ
Genitivevidhvaṃsitāyāḥ vidhvaṃsitayoḥ vidhvaṃsitānām
Locativevidhvaṃsitāyām vidhvaṃsitayoḥ vidhvaṃsitāsu

Adverb -vidhvaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria