Declension table of ?vidhvaṃsinī

Deva

FeminineSingularDualPlural
Nominativevidhvaṃsinī vidhvaṃsinyau vidhvaṃsinyaḥ
Vocativevidhvaṃsini vidhvaṃsinyau vidhvaṃsinyaḥ
Accusativevidhvaṃsinīm vidhvaṃsinyau vidhvaṃsinīḥ
Instrumentalvidhvaṃsinyā vidhvaṃsinībhyām vidhvaṃsinībhiḥ
Dativevidhvaṃsinyai vidhvaṃsinībhyām vidhvaṃsinībhyaḥ
Ablativevidhvaṃsinyāḥ vidhvaṃsinībhyām vidhvaṃsinībhyaḥ
Genitivevidhvaṃsinyāḥ vidhvaṃsinyoḥ vidhvaṃsinīnām
Locativevidhvaṃsinyām vidhvaṃsinyoḥ vidhvaṃsinīṣu

Compound vidhvaṃsini - vidhvaṃsinī -

Adverb -vidhvaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria