Declension table of vidhvaṃsin

Deva

MasculineSingularDualPlural
Nominativevidhvaṃsī vidhvaṃsinau vidhvaṃsinaḥ
Vocativevidhvaṃsin vidhvaṃsinau vidhvaṃsinaḥ
Accusativevidhvaṃsinam vidhvaṃsinau vidhvaṃsinaḥ
Instrumentalvidhvaṃsinā vidhvaṃsibhyām vidhvaṃsibhiḥ
Dativevidhvaṃsine vidhvaṃsibhyām vidhvaṃsibhyaḥ
Ablativevidhvaṃsinaḥ vidhvaṃsibhyām vidhvaṃsibhyaḥ
Genitivevidhvaṃsinaḥ vidhvaṃsinoḥ vidhvaṃsinām
Locativevidhvaṃsini vidhvaṃsinoḥ vidhvaṃsiṣu

Compound vidhvaṃsi -

Adverb -vidhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria