Declension table of vidhvaṃsana

Deva

NeuterSingularDualPlural
Nominativevidhvaṃsanam vidhvaṃsane vidhvaṃsanāni
Vocativevidhvaṃsana vidhvaṃsane vidhvaṃsanāni
Accusativevidhvaṃsanam vidhvaṃsane vidhvaṃsanāni
Instrumentalvidhvaṃsanena vidhvaṃsanābhyām vidhvaṃsanaiḥ
Dativevidhvaṃsanāya vidhvaṃsanābhyām vidhvaṃsanebhyaḥ
Ablativevidhvaṃsanāt vidhvaṃsanābhyām vidhvaṃsanebhyaḥ
Genitivevidhvaṃsanasya vidhvaṃsanayoḥ vidhvaṃsanānām
Locativevidhvaṃsane vidhvaṃsanayoḥ vidhvaṃsaneṣu

Compound vidhvaṃsana -

Adverb -vidhvaṃsanam -vidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria