Declension table of vidhvaṃsa

Deva

MasculineSingularDualPlural
Nominativevidhvaṃsaḥ vidhvaṃsau vidhvaṃsāḥ
Vocativevidhvaṃsa vidhvaṃsau vidhvaṃsāḥ
Accusativevidhvaṃsam vidhvaṃsau vidhvaṃsān
Instrumentalvidhvaṃsena vidhvaṃsābhyām vidhvaṃsaiḥ vidhvaṃsebhiḥ
Dativevidhvaṃsāya vidhvaṃsābhyām vidhvaṃsebhyaḥ
Ablativevidhvaṃsāt vidhvaṃsābhyām vidhvaṃsebhyaḥ
Genitivevidhvaṃsasya vidhvaṃsayoḥ vidhvaṃsānām
Locativevidhvaṃse vidhvaṃsayoḥ vidhvaṃseṣu

Compound vidhvaṃsa -

Adverb -vidhvaṃsam -vidhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria