Declension table of ?vidhūtanidrā

Deva

FeminineSingularDualPlural
Nominativevidhūtanidrā vidhūtanidre vidhūtanidrāḥ
Vocativevidhūtanidre vidhūtanidre vidhūtanidrāḥ
Accusativevidhūtanidrām vidhūtanidre vidhūtanidrāḥ
Instrumentalvidhūtanidrayā vidhūtanidrābhyām vidhūtanidrābhiḥ
Dativevidhūtanidrāyai vidhūtanidrābhyām vidhūtanidrābhyaḥ
Ablativevidhūtanidrāyāḥ vidhūtanidrābhyām vidhūtanidrābhyaḥ
Genitivevidhūtanidrāyāḥ vidhūtanidrayoḥ vidhūtanidrāṇām
Locativevidhūtanidrāyām vidhūtanidrayoḥ vidhūtanidrāsu

Adverb -vidhūtanidram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria