Declension table of ?vidhūtanidra

Deva

MasculineSingularDualPlural
Nominativevidhūtanidraḥ vidhūtanidrau vidhūtanidrāḥ
Vocativevidhūtanidra vidhūtanidrau vidhūtanidrāḥ
Accusativevidhūtanidram vidhūtanidrau vidhūtanidrān
Instrumentalvidhūtanidreṇa vidhūtanidrābhyām vidhūtanidraiḥ vidhūtanidrebhiḥ
Dativevidhūtanidrāya vidhūtanidrābhyām vidhūtanidrebhyaḥ
Ablativevidhūtanidrāt vidhūtanidrābhyām vidhūtanidrebhyaḥ
Genitivevidhūtanidrasya vidhūtanidrayoḥ vidhūtanidrāṇām
Locativevidhūtanidre vidhūtanidrayoḥ vidhūtanidreṣu

Compound vidhūtanidra -

Adverb -vidhūtanidram -vidhūtanidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria