Declension table of ?vidhūtakeśā

Deva

FeminineSingularDualPlural
Nominativevidhūtakeśā vidhūtakeśe vidhūtakeśāḥ
Vocativevidhūtakeśe vidhūtakeśe vidhūtakeśāḥ
Accusativevidhūtakeśām vidhūtakeśe vidhūtakeśāḥ
Instrumentalvidhūtakeśayā vidhūtakeśābhyām vidhūtakeśābhiḥ
Dativevidhūtakeśāyai vidhūtakeśābhyām vidhūtakeśābhyaḥ
Ablativevidhūtakeśāyāḥ vidhūtakeśābhyām vidhūtakeśābhyaḥ
Genitivevidhūtakeśāyāḥ vidhūtakeśayoḥ vidhūtakeśānām
Locativevidhūtakeśāyām vidhūtakeśayoḥ vidhūtakeśāsu

Adverb -vidhūtakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria