Declension table of ?vidhūmā

Deva

FeminineSingularDualPlural
Nominativevidhūmā vidhūme vidhūmāḥ
Vocativevidhūme vidhūme vidhūmāḥ
Accusativevidhūmām vidhūme vidhūmāḥ
Instrumentalvidhūmayā vidhūmābhyām vidhūmābhiḥ
Dativevidhūmāyai vidhūmābhyām vidhūmābhyaḥ
Ablativevidhūmāyāḥ vidhūmābhyām vidhūmābhyaḥ
Genitivevidhūmāyāḥ vidhūmayoḥ vidhūmānām
Locativevidhūmāyām vidhūmayoḥ vidhūmāsu

Adverb -vidhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria