Declension table of vidhūma

Deva

NeuterSingularDualPlural
Nominativevidhūmam vidhūme vidhūmāni
Vocativevidhūma vidhūme vidhūmāni
Accusativevidhūmam vidhūme vidhūmāni
Instrumentalvidhūmena vidhūmābhyām vidhūmaiḥ
Dativevidhūmāya vidhūmābhyām vidhūmebhyaḥ
Ablativevidhūmāt vidhūmābhyām vidhūmebhyaḥ
Genitivevidhūmasya vidhūmayoḥ vidhūmānām
Locativevidhūme vidhūmayoḥ vidhūmeṣu

Compound vidhūma -

Adverb -vidhūmam -vidhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria