Declension table of vidhūma

Deva

MasculineSingularDualPlural
Nominativevidhūmaḥ vidhūmau vidhūmāḥ
Vocativevidhūma vidhūmau vidhūmāḥ
Accusativevidhūmam vidhūmau vidhūmān
Instrumentalvidhūmena vidhūmābhyām vidhūmaiḥ vidhūmebhiḥ
Dativevidhūmāya vidhūmābhyām vidhūmebhyaḥ
Ablativevidhūmāt vidhūmābhyām vidhūmebhyaḥ
Genitivevidhūmasya vidhūmayoḥ vidhūmānām
Locativevidhūme vidhūmayoḥ vidhūmeṣu

Compound vidhūma -

Adverb -vidhūmam -vidhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria