Declension table of ?vidhuti

Deva

FeminineSingularDualPlural
Nominativevidhutiḥ vidhutī vidhutayaḥ
Vocativevidhute vidhutī vidhutayaḥ
Accusativevidhutim vidhutī vidhutīḥ
Instrumentalvidhutyā vidhutibhyām vidhutibhiḥ
Dativevidhutyai vidhutaye vidhutibhyām vidhutibhyaḥ
Ablativevidhutyāḥ vidhuteḥ vidhutibhyām vidhutibhyaḥ
Genitivevidhutyāḥ vidhuteḥ vidhutyoḥ vidhutīnām
Locativevidhutyām vidhutau vidhutyoḥ vidhutiṣu

Compound vidhuti -

Adverb -vidhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria