सुबन्तावली ?विधुतत्रिलिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविधुतत्रिलिङ्गः विधुतत्रिलिङ्गौ विधुतत्रिलिङ्गाः
सम्बोधनम्विधुतत्रिलिङ्ग विधुतत्रिलिङ्गौ विधुतत्रिलिङ्गाः
द्वितीयाविधुतत्रिलिङ्गम् विधुतत्रिलिङ्गौ विधुतत्रिलिङ्गान्
तृतीयाविधुतत्रिलिङ्गेन विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गैः विधुतत्रिलिङ्गेभिः
चतुर्थीविधुतत्रिलिङ्गाय विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गेभ्यः
पञ्चमीविधुतत्रिलिङ्गात् विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गेभ्यः
षष्ठीविधुतत्रिलिङ्गस्य विधुतत्रिलिङ्गयोः विधुतत्रिलिङ्गानाम्
सप्तमीविधुतत्रिलिङ्गे विधुतत्रिलिङ्गयोः विधुतत्रिलिङ्गेषु

समास विधुतत्रिलिङ्ग

अव्यय ॰विधुतत्रिलिङ्गम् ॰विधुतत्रिलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria