Declension table of ?vidhutapakṣa

Deva

MasculineSingularDualPlural
Nominativevidhutapakṣaḥ vidhutapakṣau vidhutapakṣāḥ
Vocativevidhutapakṣa vidhutapakṣau vidhutapakṣāḥ
Accusativevidhutapakṣam vidhutapakṣau vidhutapakṣān
Instrumentalvidhutapakṣeṇa vidhutapakṣābhyām vidhutapakṣaiḥ vidhutapakṣebhiḥ
Dativevidhutapakṣāya vidhutapakṣābhyām vidhutapakṣebhyaḥ
Ablativevidhutapakṣāt vidhutapakṣābhyām vidhutapakṣebhyaḥ
Genitivevidhutapakṣasya vidhutapakṣayoḥ vidhutapakṣāṇām
Locativevidhutapakṣe vidhutapakṣayoḥ vidhutapakṣeṣu

Compound vidhutapakṣa -

Adverb -vidhutapakṣam -vidhutapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria