Declension table of ?vidhutabandhanā

Deva

FeminineSingularDualPlural
Nominativevidhutabandhanā vidhutabandhane vidhutabandhanāḥ
Vocativevidhutabandhane vidhutabandhane vidhutabandhanāḥ
Accusativevidhutabandhanām vidhutabandhane vidhutabandhanāḥ
Instrumentalvidhutabandhanayā vidhutabandhanābhyām vidhutabandhanābhiḥ
Dativevidhutabandhanāyai vidhutabandhanābhyām vidhutabandhanābhyaḥ
Ablativevidhutabandhanāyāḥ vidhutabandhanābhyām vidhutabandhanābhyaḥ
Genitivevidhutabandhanāyāḥ vidhutabandhanayoḥ vidhutabandhanānām
Locativevidhutabandhanāyām vidhutabandhanayoḥ vidhutabandhanāsu

Adverb -vidhutabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria