Declension table of ?vidhuratva

Deva

NeuterSingularDualPlural
Nominativevidhuratvam vidhuratve vidhuratvāni
Vocativevidhuratva vidhuratve vidhuratvāni
Accusativevidhuratvam vidhuratve vidhuratvāni
Instrumentalvidhuratvena vidhuratvābhyām vidhuratvaiḥ
Dativevidhuratvāya vidhuratvābhyām vidhuratvebhyaḥ
Ablativevidhuratvāt vidhuratvābhyām vidhuratvebhyaḥ
Genitivevidhuratvasya vidhuratvayoḥ vidhuratvānām
Locativevidhuratve vidhuratvayoḥ vidhuratveṣu

Compound vidhuratva -

Adverb -vidhuratvam -vidhuratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria