Declension table of vidhisūtra

Deva

NeuterSingularDualPlural
Nominativevidhisūtram vidhisūtre vidhisūtrāṇi
Vocativevidhisūtra vidhisūtre vidhisūtrāṇi
Accusativevidhisūtram vidhisūtre vidhisūtrāṇi
Instrumentalvidhisūtreṇa vidhisūtrābhyām vidhisūtraiḥ
Dativevidhisūtrāya vidhisūtrābhyām vidhisūtrebhyaḥ
Ablativevidhisūtrāt vidhisūtrābhyām vidhisūtrebhyaḥ
Genitivevidhisūtrasya vidhisūtrayoḥ vidhisūtrāṇām
Locativevidhisūtre vidhisūtrayoḥ vidhisūtreṣu

Compound vidhisūtra -

Adverb -vidhisūtram -vidhisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria