Declension table of vidheyaviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidheyaviśeṣaṇam vidheyaviśeṣaṇe vidheyaviśeṣaṇāni
Vocativevidheyaviśeṣaṇa vidheyaviśeṣaṇe vidheyaviśeṣaṇāni
Accusativevidheyaviśeṣaṇam vidheyaviśeṣaṇe vidheyaviśeṣaṇāni
Instrumentalvidheyaviśeṣaṇena vidheyaviśeṣaṇābhyām vidheyaviśeṣaṇaiḥ
Dativevidheyaviśeṣaṇāya vidheyaviśeṣaṇābhyām vidheyaviśeṣaṇebhyaḥ
Ablativevidheyaviśeṣaṇāt vidheyaviśeṣaṇābhyām vidheyaviśeṣaṇebhyaḥ
Genitivevidheyaviśeṣaṇasya vidheyaviśeṣaṇayoḥ vidheyaviśeṣaṇānām
Locativevidheyaviśeṣaṇe vidheyaviśeṣaṇayoḥ vidheyaviśeṣaṇeṣu

Compound vidheyaviśeṣaṇa -

Adverb -vidheyaviśeṣaṇam -vidheyaviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria