Declension table of ?vidhat

Deva

MasculineSingularDualPlural
Nominativevidhan vidhantau vidhantaḥ
Vocativevidhan vidhantau vidhantaḥ
Accusativevidhantam vidhantau vidhataḥ
Instrumentalvidhatā vidhadbhyām vidhadbhiḥ
Dativevidhate vidhadbhyām vidhadbhyaḥ
Ablativevidhataḥ vidhadbhyām vidhadbhyaḥ
Genitivevidhataḥ vidhatoḥ vidhatām
Locativevidhati vidhatoḥ vidhatsu

Compound vidhat -

Adverb -vidhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria