Declension table of vidharaṇa

Deva

NeuterSingularDualPlural
Nominativevidharaṇam vidharaṇe vidharaṇāni
Vocativevidharaṇa vidharaṇe vidharaṇāni
Accusativevidharaṇam vidharaṇe vidharaṇāni
Instrumentalvidharaṇena vidharaṇābhyām vidharaṇaiḥ
Dativevidharaṇāya vidharaṇābhyām vidharaṇebhyaḥ
Ablativevidharaṇāt vidharaṇābhyām vidharaṇebhyaḥ
Genitivevidharaṇasya vidharaṇayoḥ vidharaṇānām
Locativevidharaṇe vidharaṇayoḥ vidharaṇeṣu

Compound vidharaṇa -

Adverb -vidharaṇam -vidharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria