सुबन्तावली विधम

Roma

नपुंसकम्एकद्विबहु
प्रथमाविधमम् विधमे विधमानि
सम्बोधनम्विधम विधमे विधमानि
द्वितीयाविधमम् विधमे विधमानि
तृतीयाविधमेन विधमाभ्याम् विधमैः
चतुर्थीविधमाय विधमाभ्याम् विधमेभ्यः
पञ्चमीविधमात् विधमाभ्याम् विधमेभ्यः
षष्ठीविधमस्य विधमयोः विधमानाम्
सप्तमीविधमे विधमयोः विधमेषु

समास विधम

अव्यय ॰विधमम् ॰विधमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria