Declension table of vidhama

Deva

NeuterSingularDualPlural
Nominativevidhamam vidhame vidhamāni
Vocativevidhama vidhame vidhamāni
Accusativevidhamam vidhame vidhamāni
Instrumentalvidhamena vidhamābhyām vidhamaiḥ
Dativevidhamāya vidhamābhyām vidhamebhyaḥ
Ablativevidhamāt vidhamābhyām vidhamebhyaḥ
Genitivevidhamasya vidhamayoḥ vidhamānām
Locativevidhame vidhamayoḥ vidhameṣu

Compound vidhama -

Adverb -vidhamam -vidhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria