Declension table of vidhāyaka

Deva

NeuterSingularDualPlural
Nominativevidhāyakam vidhāyake vidhāyakāni
Vocativevidhāyaka vidhāyake vidhāyakāni
Accusativevidhāyakam vidhāyake vidhāyakāni
Instrumentalvidhāyakena vidhāyakābhyām vidhāyakaiḥ
Dativevidhāyakāya vidhāyakābhyām vidhāyakebhyaḥ
Ablativevidhāyakāt vidhāyakābhyām vidhāyakebhyaḥ
Genitivevidhāyakasya vidhāyakayoḥ vidhāyakānām
Locativevidhāyake vidhāyakayoḥ vidhāyakeṣu

Compound vidhāyaka -

Adverb -vidhāyakam -vidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria