Declension table of ?vidhāvya

Deva

NeuterSingularDualPlural
Nominativevidhāvyam vidhāvye vidhāvyāni
Vocativevidhāvya vidhāvye vidhāvyāni
Accusativevidhāvyam vidhāvye vidhāvyāni
Instrumentalvidhāvyena vidhāvyābhyām vidhāvyaiḥ
Dativevidhāvyāya vidhāvyābhyām vidhāvyebhyaḥ
Ablativevidhāvyāt vidhāvyābhyām vidhāvyebhyaḥ
Genitivevidhāvyasya vidhāvyayoḥ vidhāvyānām
Locativevidhāvye vidhāvyayoḥ vidhāvyeṣu

Compound vidhāvya -

Adverb -vidhāvyam -vidhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria