सुबन्तावली ?विधारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविधारयितव्यः विधारयितव्यौ विधारयितव्याः
सम्बोधनम्विधारयितव्य विधारयितव्यौ विधारयितव्याः
द्वितीयाविधारयितव्यम् विधारयितव्यौ विधारयितव्यान्
तृतीयाविधारयितव्येन विधारयितव्याभ्याम् विधारयितव्यैः विधारयितव्येभिः
चतुर्थीविधारयितव्याय विधारयितव्याभ्याम् विधारयितव्येभ्यः
पञ्चमीविधारयितव्यात् विधारयितव्याभ्याम् विधारयितव्येभ्यः
षष्ठीविधारयितव्यस्य विधारयितव्ययोः विधारयितव्यानाम्
सप्तमीविधारयितव्ये विधारयितव्ययोः विधारयितव्येषु

समास विधारयितव्य

अव्यय ॰विधारयितव्यम् ॰विधारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria