Declension table of ?vidhāraṇī

Deva

FeminineSingularDualPlural
Nominativevidhāraṇī vidhāraṇyau vidhāraṇyaḥ
Vocativevidhāraṇi vidhāraṇyau vidhāraṇyaḥ
Accusativevidhāraṇīm vidhāraṇyau vidhāraṇīḥ
Instrumentalvidhāraṇyā vidhāraṇībhyām vidhāraṇībhiḥ
Dativevidhāraṇyai vidhāraṇībhyām vidhāraṇībhyaḥ
Ablativevidhāraṇyāḥ vidhāraṇībhyām vidhāraṇībhyaḥ
Genitivevidhāraṇyāḥ vidhāraṇyoḥ vidhāraṇīnām
Locativevidhāraṇyām vidhāraṇyoḥ vidhāraṇīṣu

Compound vidhāraṇi - vidhāraṇī -

Adverb -vidhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria