Declension table of vidhānavid

Deva

NeuterSingularDualPlural
Nominativevidhānavit vidhānavidī vidhānavindi
Vocativevidhānavit vidhānavidī vidhānavindi
Accusativevidhānavit vidhānavidī vidhānavindi
Instrumentalvidhānavidā vidhānavidbhyām vidhānavidbhiḥ
Dativevidhānavide vidhānavidbhyām vidhānavidbhyaḥ
Ablativevidhānavidaḥ vidhānavidbhyām vidhānavidbhyaḥ
Genitivevidhānavidaḥ vidhānavidoḥ vidhānavidām
Locativevidhānavidi vidhānavidoḥ vidhānavitsu

Compound vidhānavit -

Adverb -vidhānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria