Declension table of vidhānavid

Deva

FeminineSingularDualPlural
Nominativevidhānavit vidhānavidau vidhānavidaḥ
Vocativevidhānavit vidhānavidau vidhānavidaḥ
Accusativevidhānavidam vidhānavidau vidhānavidaḥ
Instrumentalvidhānavidā vidhānavidbhyām vidhānavidbhiḥ
Dativevidhānavide vidhānavidbhyām vidhānavidbhyaḥ
Ablativevidhānavidaḥ vidhānavidbhyām vidhānavidbhyaḥ
Genitivevidhānavidaḥ vidhānavidoḥ vidhānavidām
Locativevidhānavidi vidhānavidoḥ vidhānavitsu

Compound vidhānavit -

Adverb -vidhānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria