Declension table of vidhāna

Deva

NeuterSingularDualPlural
Nominativevidhānam vidhāne vidhānāni
Vocativevidhāna vidhāne vidhānāni
Accusativevidhānam vidhāne vidhānāni
Instrumentalvidhānena vidhānābhyām vidhānaiḥ
Dativevidhānāya vidhānābhyām vidhānebhyaḥ
Ablativevidhānāt vidhānābhyām vidhānebhyaḥ
Genitivevidhānasya vidhānayoḥ vidhānānām
Locativevidhāne vidhānayoḥ vidhāneṣu

Compound vidhāna -

Adverb -vidhānam -vidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria